SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ तीन सौ चौदह सूक्ति त्रिवेणी १०८ शौच-सन्तोष-तप-स्वाध्यायेश्वरप्रणिधानानि नियमाः। -~~-२१३२ १०६. अहिंसाप्रतिष्ठाया तत्सन्निधौ वैरत्यागः । -२॥३५ ११०. सत्यप्रतिष्ठाया क्रियाफलाश्रयत्वम् । -२२३६ १११. ब्रह्मचर्यप्रतिष्ठाया वीर्यलाभ. । --२।३८ ११२. सन्तोषादनुत्तमसुखलाभः । --२४३ ११३. आत्मनि चैवं विचित्राश्च हि । --वेवान्तवशंन २।१।२८ ११४. नासतो ऽदृष्टत्वात् । , -रारा२६ ११५. अनाविष्कुर्वन्नन्वयात् । -३।४।५० ११६. न प्रतीके न हि सः । --४।१४ ११७. यत्र काग्रता तत्राविशेषात् । -४|११११ ११८. भोगेनत्वितरे क्षपयित्वा सपद्यते । -४।१।१६
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy