________________
सूक्ति त्रिवेणी
तीन सौ दस ८५. सत्त्वरजस्तममां साम्यावस्था प्रकृतिः ।
८६. नाऽवस्तुनो वस्तुसिद्धि. ।
-१७८
८७. नाऽसदुत्पादो नृशृगवत् ।
-११११४
८८. नाशः कारणलयः।
-१११२१
८६. गरीरादिव्यतिरिक्तः पुमान् ।
-१११३६
६०. नाऽन्वाऽदृष्ट्या चक्षुष्मतामनुपलम्भः । ।
-१११५६
६१. उभयात्मकं मनः।
---२।२६
६२. ज्ञानान्मुक्तिः।
--३१२३
६३. बन्धो विपर्ययात् ।
~३।२४
६४. रागोपहतिया॑नम् ।
-३१३०
६५. ध्यान निविपयं मनः ।
-६२५
६६. योगश्चित्तवृत्तिनिरोधः ।
-योगदर्शन १२
६७ तदा द्रष्ट्र स्वरूपेऽवस्थानम् ।