SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी वो सौ अठानवे २०. यद् वदामि मधुमत् तद् वदामि । -१२।११५८ २१. सर्वमेव शमस्तु नः। -१९६२ २२. अयुतो ऽहं सर्वः। -१९५१ २३. श्येन एव भूत्वा सुवर्ग लोक पतति । -तैत्तिरीय सहिता ५।४।११ २४. सर्वस्य वा अहं मित्रमस्मि । -६।४।८।१ २५. अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते । -अध्यात्मोपनिषद् ११ २६. वासनाप्रक्षयो मोक्षः । -१२ २७. फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् । -४६ २८. भारो विवेकिन शास्त्र, भारो ज्ञानं च रागिणः । प्रशान्तस्य मनो भारं, भारो ऽनात्मविदो वपु.॥ -महोपनिषद् ३१५ २६. पदं करोत्यलध्ये ऽपि तृप्ता ऽपि फलमीहते । चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी ॥ -३।२३ ३०. देहो ऽहमिति संकल्पो महत्संसार उच्यते । -जोबिन्दुपनिषद् ५६
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy