SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ दो सौ नवे सूक्ति त्रिवेणी ६३. एक एव सुहृद्धर्मो निधनेप्यनुयाति यः । शरीरेण सम नाश सर्वमन्यद्धि गच्छति ॥ -८॥१७ ६४. प्राकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्र-वक्त्र-विकारशव गृह्यते ऽन्तर्गतं मनः ।। -८.२६ ६५ सत्येन पूयते साक्षी धर्म. सत्येन वर्धते । -८८३ ६६. आत्मैव ह्यात्मन साक्षी गतिरात्मा तथात्मनः । -८1८४ ६७. न वृथा शपथ कुर्यात् । -८१११ ६८ यथैवात्मा तथा पुत्र पुत्रेण दुहिता समा। ---६।१३० ६९. राजा हि युगमुच्यते । -६।३०१ ७०. अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । एत सामासिक धर्म चातुर्वण्र्येऽब्रवीन्मनुः ।। ---१०६३ ७१. शूद्रो ब्राह्मणतामेति ब्राह्मणश्चति शूद्रताम् । -१०॥६५ ७२. स्ववीयं बलवत्तरम् । -१११३२ ७३. कृत्वा पापं हि सतप्य तस्मात्पापात् प्रमुच्यते । -११।२३० ७४. तपोमूलमिदं सर्व देवमानुषक सुखम् । -१११२३५
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy