SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ दो सौ छियासी सूक्ति त्रिवेणी ४१. सर्वेषामेव शौचानामर्थशौचं पर स्मृतम् । यो ऽर्थे शुचिहि स शुचिर्न मृद्वारिशुचिः शुचिः ॥ -५॥१०६ __४२ क्षान्त्या शुद्ध्यन्ति विद्वास । -५१०७ ४३. अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्या भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ।। -॥१०६ ४४. सदा प्रहृष्टया भाव्य गृहकार्येषु दक्षया। -१५० ४५ दृष्टिपूतं न्यसेत्पाद वस्त्रपूत जलं पिबेत् । सत्यपूतां वदेद् वाचं मन पूतं समाचरेत् ।। -६१४६ ४६. नावमन्येत कञ्चन । -६१४७ ४८, अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् । -६१५७ ४८ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च । अहिंसया च भूतानाममृतत्त्वाय कल्पते ।। -६६० ४६. न लिङ्ग धर्मकारणम् । -६६६६ ५०. सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते । -६७४
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy