SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ दो सौ चौरासी ३०. न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् । ३१ ब्राह्मे मुहूर्ते बुध्येत धर्मार्थों चानुचिन्तयेत् । ३२. सत्य ब्रूयात् प्रिय ब्रूयात्, न ब्रूयात् सत्यमप्रियम् । प्रिय च नानृतं द्रयादेष धर्मः सनातनः ॥ ३३. शुष्कवैर विवाद च न कुर्यात्केनचित् सह । ३४. सर्वं परवश दुःखं सर्वमात्मवश सुखम् । एतद् विद्यात् समासेन लक्षरण सुखदुखयोः ॥ ३५. सर्वेषामेव दानाना ब्रह्मदानं विशिष्यते । ३६. योऽचित प्रतिगृह, गाति ददात्यचितमेव च । तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ ३७. तप क्षरति विस्मयात्.... दानं च परिकीर्तनात् । ३८. एकाकी चिन्तयानो हि परं श्रयोऽधिगच्छति । ३६. यावन्ति पशुरोमाणि तावत् कृत्वेह मारणम् । वृथा पशुनः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ४०. मांस भक्षयिताऽमुत्र यस्य मासमिहाद्म्यहम् | एतन्मासस्य मांसत्वं प्रवदन्ति मनीषिण ॥ सूक्ति त्रिवेणी -४/७० ४/६२ -४११३८ —४|१३ε - ४१६० —४।२३३ --४।२३५ -४१२३६ -४/२५८ -५।३८ ५५५
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy