SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ दो सौ वियासी सूक्ति निवेषो १८. परीवादात् खरो भवति श्वा वै भवति निन्दकः। , -२।२०१ १९. बलवानिन्द्रयग्रामो विद्वासमपि कर्षति । -२।२१५ २०. आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माता पृथिव्या मूर्तिस्तु म्राता स्वो मूर्तिरात्मनः ।। -२१२२६ २१. अन्त्यादपि पर धर्म स्त्रीरल दुष्कुलादपि । --२१२३८ २२. विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ।। -२०२३६ २३. अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् । २४. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता। ---३५६ २५. शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् । -३१५७ २६. .घन्य यशस्यमायुष्य स्वयं वा ऽतिथिपूजनात् । -३३१०६ २७. सुखार्थी सयतो भवेत् । -४१२ २८. यथा यथा हि पुरुष शास्त्रं समधिगच्छति । तथा तथा विजानाति विज्ञानं चास्य रोचते ।। -४२० २६. नाऽधार्मिके वसेद् प्रामे। ., -४६०
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy