SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी दो सौ बहत्तर ४३ उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धरात्मैव रिपुरात्मनः ।। - ६१५ ४४ बन्धुरात्मा ऽऽत्मनस्तस्य येनात्मैवात्मना जितः । -६६ ४५ नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत । न चातिस्वप्नशीलस्य जाग्रतो नैव चाजुन ॥ -६१६ ४६. युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दु खहा। -६१७ ४७ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन ।। -६२६ ४८. आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन । सुख वा यदि वा दुखं स योगी परमो मतः ॥ -६।३२ ४६. असंशयं महाबाहो ! मनो दुनिर्ग्रह चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते । -६३५ ५० न हि कल्याणकृत् कश्चिद् दुर्गति तात गच्छति । -६।४० ५१. अध्यात्मविद्या विद्यानाम् । --१०३२ ५२. निर्वैरः सर्वभूतेषु य. स मामेति पाण्डव । -१११५५
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy