SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ दो सौ अडतालीस सूक्ति त्रिवेणी ३४ यदा तु प्रतिषेद्धार पापो न लभते क्वचित् । तिष्ठन्ति वहवो लोकास्तदा पापेषु कर्मसु ।। -आदि० १७९।१० ३५ जानन्नपि च य. पापं शक्तिमान् न नियच्छति । ईश. सन् सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ।। -१७६११ ३६. को हि तत्रैव भुक्त्वान्न भाजनं भेत्त मर्हति । मन्यमान कुले जातमात्मान पुरुषं क्वचित् ॥ -२१६४२७ ३७. ज्येष्ठश्चेन्न प्रजानाति कनीयान् किं करिष्यति ? -२३१।४ ३८. कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः । सुखानि चानुभूयन्ते मनश्च न विहन्यते ।। -सभापर्व ५।१७ ३६. दत्तभुक्तफल धनम् । -५११३ ४०. शीलवृत्तफल श्र तम् । -५।११३ ४१. मनश्चक्षुविहीनस्य कीदृशं जीवितं भवेत् ? -१६।२ ४२. सर्वैरपि गुणयुक्तो निर्वीर्य. किं करिष्यति ? गुणीभूता गुणा. सर्वे तिष्ठन्ति हि पराक्रमे ।। ४३. ज्ञानवृद्धो द्विजातीना, क्षत्रियाणा बलाधिक । -१६।११ - ३८.१७
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy