SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ दो सौ छियालीस सूक्ति त्रिवेणी २८ ययोरेव सम वित्त ययोरेव समं श्रुतम् । तयोविवाह. सख्यं च न तु पुष्टविपुष्टयो । -श्रादि० १३०।१० २५ प्राज्ञ शूरो बहूना हि भवत्येको न संगय । -१३१३ २६. शूराणा च नदीना च दुर्विदा. प्रभवा किल । -~१३६।११ २७. छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हता.। कथ नु शाखा स्तिप्ठेरंश्छिन्नमूले वनस्पती ।। -१३६।१७ २८. न संशयमनारुह्य नरो भद्राणि पश्यति । -१३६१७३ २६. नाच्छित्वा परमर्माणि नाकृत्वा कम दारुणम् । नाहत्वा मत्स्यघातीव प्राप्नोति महती श्रियम् ।। -~१३९७७ ३०. भीतवत् सविधातव्य यावद् भयमनागतम् । आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ।। --१३६८२ ३१. एतावान् पुरुषस्तात ! कृतं यस्मिन् न नश्यति । यावच्च कुर्यादन्यो ऽस्य कुर्यादभ्यधिकं ततः॥ -१५६।१४ ३२. अर्थेप्सुता परं दुखमर्थप्राप्ती ततोऽधिकम् । जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥ -१५६।२४ ३३. धिग् बल क्षत्रियबल ब्रह्म तेजोवलं वलम् । -१७४|४५
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy