SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ दो सौ अडतीस सूक्ति त्रिवेणी ___५६. निर्गुणः स्वजन. श्रयान्, यः परः पर एव सः। -८७.१५ ६० परस्वानां च हरणं परदाराभिमर्शनम् । सुहृदामतिशंका च त्रयो दोषाः क्षयावहाः ।। -८७/२४ ६१. कार्याणा कर्मणा पारं यो गच्छति सु बुद्धिमान् । -८८।१४ ६२. न हि प्रतिज्ञां कुर्वन्ति वितथा सत्यवादिन. । १०११५१ ६३ मरणान्तानि वैराणि । -११०।२६ ६४ शुभकृच्छुभमाप्नोति पापकृत्पापमश्नुते । -११११२६ ६५. संतश्चारित्रभूपणाः। -११३१४२ ६६. सप्राप्तमवमान यस्तेजसा न प्रमार्जति । कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसा ।। -११५६ ६७. भगवन । प्राणिना नित्यं नान्यत्र मरणाद् भयम् । ___नास्ति मृत्युसमः शत्रुरमरत्वमह वृणे ॥ -उत्तरकाण्ड १०११६ ६८. नहि धर्माभिरक्ताना लोके किंचन दुर्लभम् । --१०१३३ ६६. यथा हि कुरुते राजा प्रजास्तमनुवर्तते। -४३३१६ ७०. दण्डेन च प्रजा रक्ष मा च दण्डमकारणे। -७६12
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy