SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ दो मी चीतीस मूक्ति त्रिवेणी ३५ ज्येष्ठो भ्राता पिता वा ऽपि, यश्च विद्या प्रयच्छति । त्रयस्ते पितरो ज्ञया, धर्मे च पथि वर्तिनः ।। --१८।१३ ३६. उपकारफल मित्रमपकारोऽरिलक्षणम् । -८२१ ३७ भये सर्वे हि विभ्यति । -८।३५ ३८. दुःखितः मुखितो वा ऽपि, सख्युनित्यं सखा गति.। -८४० ३६. न नृपा. कामवृत्तयः । -१७३२ ४०. प्रायश्चित्त च कुर्वन्ति तेन तच्छाम्यते रज.। -१८।३५ ४१ शोच्य गोचसि क शोच्यम् ? ४२. न कालस्यास्नि बन्धुत्वम् । -२५७ ४३. कोपमार्येण यो हन्ति स वीर. पुरुषोत्तमः । -३१६ ४४. मिथ्या प्रतिज्ञा कुरुते, को नृगसतरस्ततः ? -३४८ ४५. गोध्ने चैव सुरापे च, चौरे भग्नवते तथा । निष्कृतिविहिता सद्धि कृतघ्ने नैव निष्कृति !! -३४।१२ ४६ पानादर्थश्च कामश्च धर्मश्च परिहीयते । -३३६४६ ४७. न देशकालो हि यथार्थधमी, अवेक्षते कामरतिर्मनुष्यः । -३३१५५
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy