SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ दो सो बत्तीस २६. न चिरं पापकर्माण, क्रूरा लोकजुगुप्सिताः । ऐश्वर्यं प्राप्य तिष्ठन्ति, शीर्णमूला इव द्र मा. ॥ २७ यदा विनाशो भूतानां दृश्यते कालचोदितः । तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥ २८. इदं शरीर निःसज्ञ बन्ध वा घातयस्व वा । नेदं शरीरं रक्ष्य मे जीवितं वा ऽपि राक्षस ' २६ उत्साहो बलवानार्य, नास्त्युत्साहात्पर बलम् । सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम् ॥ - ३० उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु । ३१ नाबुद्धिगतो राजा सर्वभूतानि शास्ति हि । ३२. नाऽहं जानामि केयूरे, ना ऽहं जानामि कुण्डले । नूपुरेत्वभिजानामि, नित्य पादाभिवन्दनात् ॥ ३३ ये शोकमनुवर्तन्ते, न तेषा विद्यते सुखम् । सूक्ति त्रिवेणी ३४. व्यसने वार्थकृच्छे, वा भये वा जीवितान्तगे । विमृशश्च स्वया बुद्ध्या धृतिमान्नावसीदति ॥ - २६१७ -५६/१६ - किष्किन्धा काण्ड १।१२२ - ५६।२१ —१।१२३ -२1१८ - ६।२२ - ७/१२ -८१६
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy