SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ दो सौ तीस सूक्ति त्रिवेणी १६ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छया.। संयोगा विप्रयोगान्ता मरणान्त हि जीवितम् ।। -१०६.१६ १७. अत्येति रजनी या तु, सा न प्रतिनिवर्तते । --१०६१६ १८. सहैव मृत्यु जति, सह मृत्युनिषीदति । -१०६।२२ १६. एको हि जायते जन्तुरेक एव विनश्यति । -१०६।३ २०. मानं न लभते सत्सु भिन्नचारित्रदर्शनः । -११०१३ २१. कुलीनमकुलीनं वा, वीर पुरुषमानिनम् । चारित्रमेव व्याख्याति, शुचिं वा यदि वाऽशुचिम् ।। -११०१४ २२. सत्यमेवेश्वरो लोके, सत्ये धर्म सदाश्रितः । सत्यमूलानि सर्वाणि, सत्यान्नास्ति परं पदम् ।। -११०११३ २३. कर्मभूमिमिमा प्राप्य, कर्तव्यं कर्म यच्छुभम् । -११०।२८ २४ धर्मादर्थ. प्रभवति, धर्मात् प्रभवते सुखम् । धर्मेण लभते सर्व धर्मसारमिद जगत् ॥ -अरण्य काण्ड ६।३० २५. उद्वजनीयो भूताना, नशसः पापकर्मकृत् । त्रयाणामपि लोकांनामीश्वरोऽपि न तिष्ठति ॥ -२६३
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy