SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी दो सौ अट्ठाईस ६ सत्यमेकपद ब्रह्म, सत्ये धर्मः प्रतिष्ठितः । -१४/७ ७. नह्यतो धर्मचरण, किञ्चिदस्ति महत्तरम् । यथा पितरि शुश्र षा, तस्य वा वचनक्रिया । -१६।२२ ८. विक्लवो वीर्यहीनो य , स देवमनुवर्तते । वीरा. सभावितात्मानो, न देव पर्युपासते ।। -२३११७ ६ देवं पुरुषकारेण, य समर्थ प्रवाधितुम् । न देवेन विपन्नार्थः, पुरुष सो ऽवसीदति ॥ -२३३१८ १० भतुः शुभ षया नारी लभते स्वर्गमुत्तमम् । -२४।२७ ११ न हि निम्बात् स्रवेत् क्षौद्रम् । -३५।१७ १२. राम दशरथं विद्धि, मां विद्धि जनकात्मजाम् । अयोध्यामटवी विद्धि गच्छ तात यथासुखम् ॥ -४018 १३ अविज्ञाय फल यो हि, कर्मत्वेवानुधावति । स शोचेत्फलवेलाया, यथा किंशुकसेवकः । -६३१६ १४ चित्तनाशाद् विपद्यन्ते, सर्वाण्येवेन्द्रियाणि हि । क्षीणस्नेहस्य दीपस्य, सरक्ता रश्मयो यथा ।। -६४।७३ १५ नाराजके जनपदे स्वकं भवति कस्यचित् । मत्स्या इव जना नित्यं, भक्षयन्ति परस्परम् ॥ -~-~६७।३१
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy