SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ दो सौ बाईस सूक्ति त्रिवेणी १४० अभयं वै ब्रह्म । -वृ० उ० ४।४।२५ १४१. तदेतद् एवैषा देवी वाग् अनुवदति स्तनयित्नुर् 'द द द' इति, दाम्यत दत्त दयध्वमिति, ' तदेतत् त्रयं शिक्षेद् दम दानं दयामिति ।' - -- - -५२॥३ १४२. एतद् वै परमं तपो यद् व्याहितस्तप्यते, परमं हैव लोक जयति य एव वेद । -५३११११, १४३. सत्यं बले प्रतिष्ठितम् । -५१४॥४ १४४. प्रातरादित्यमुपतिष्ठते-दिशामेकपुण्डरीकमसि, अह मनुष्याणामेकपुण्डरीक भूयासम् । -६।३१६ १४५. श्रीह वा एषा स्त्रीणां यन्मलोद्वासाः। -६।४६ १४६ त वा एतमाहुः-अतिपिता बताभूः, अतिपितामहो बताभः । -६।४।२८ . १४७. दुष्टाश्वयुक्तमिव वाहमेनं, विद्वान् मनो धारयेता ऽप्रमत्तः। -श्वेताश्वतर उपनिषद् *२१६ * अक क्रमश अध्याय तथा श्लोक की संख्या के सूचक हैं । १. प्रजापति ने शिक्षा के लिए आए देव, मनुष्य और असुरो को क्रमशः
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy