SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ दो सी अठारह ११८ क्षत्त्रार नास्ति, तस्माद् ब्राह्मण क्षत्त्रियमधस्ताद्. उपास्ते राजसूये, क्षत्त्र एव तद्यशो दधाति । ११६ यो वै स धर्म, सत्यं वै तत् । सूक्ति त्रिवेणी - बृ० उ० १|४|११ १२० य श्रात्मानमेव लोकमुपास्ते न हा ऽस्य कर्म क्षीयते । 3 , १२४. आत्मनो वा अरे दर्शनेन श्रवरणेन, मत्या, विज्ञानेन इद सर्वं विदितम् । १२५. सर्वेषा वेदानां वागेकायनम् । १२६. इयं पृथिवो सर्वेषा भूतानां मधु । १२७. यो ऽयमात्मा इदममृतम्, इद ब्रह्म, इद सर्वम् । १२८. श्रयं धर्मः सर्वेषा भूतानां मधु । - १|४|१४ - ११४/१५ १२१ न ह वै देवान् पापं गच्छति । १२२. अमृतत्वस्य तु नाशास्ति वित्त ेन । -२२४१३ १२३. आत्मा वा श्ररे द्रष्टव्य, श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । - २१४१५ - - ११५१२० -२२४१५ --२|४|११ -२१५।१ -२२५६ - २५१११
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy