SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी -छां० उ० ७१४२ दो सौ बारह ८८ कर्मणां सक्लुप्त्यै लोक संकल्पते, लोकस्य संक्लप्त्य सर्व संकल्पते। ८६ बल वाव विज्ञानाद् भूयो ऽपि ह शत विज्ञानवतामेको बलवानाकम्पयते। स यदा बली भवति अथोत्थाता भवति । -७.८१ ६० बलेन लोकस्तिष्ठति, बलमुपास्व । -७८।१ ६१ स्मरो वाव आकाशाद् भूयः । -७।१३।१ ६२ ना ऽविजानन् सत्य वदति, विजानन व सत्य वदति । -७।१७।१ ६३ ना ऽमत्वा विजानाति, मत्वैव विजानाति । -७।१८।१ ६४. नाश्रद्दधन्मनुते । -७११६३१ ६५ यदा वै करोति अथ निस्तिष्ठति, ना ऽकृत्वा निस्तिष्ठति । -७२१११ ९६ यो वै भूमा तत्सुख, ना ऽल्पे सुखमस्ति । -७।२३।१ ६७ यो वै भूमा तदमृतम्, अथ यदल्प तन्मय॑म् । -७।२४।१ ६८ न पश्यो मृत्यु पश्यति, न रोगं, नोत दुखताम् । -७१२६२
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy