SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ दो मी दस सूक्ति त्रिवेणी ७६. स यदशिशिपति यत्पिपासति यन्न रमते, ता श्रस्य दीक्षा | -छां० उ० ३।१७।१ ७७. यत् तपो दानमार्जवमहिंसा सत्यवचनमिति ता ग्रस्य दक्षिणा. । - ३११७१४ ७८ श्राचार्या व विद्या विदिता साधिष्ठं प्रापयति । -४/६/३ ७६ एष उ एव वामनी, एप हि सर्वाणि वामानि श्रभिसयन्ति । -४११५८३ ८०. एप उ एव भामनी, एष हि सर्वेषु लोकेषु भाति । —४।१५।४ ८१. एपा ब्रह्माणमनुगाथा - यतो यत श्रावर्तत तत् तद् गच्छति । - ४११७१६ ८२. यो ह वै ज्येष्ठ च श्रेष्ठ च वेद, ज्येष्ठश्च ह वै श्र ेष्ठश्च भवति । -५११११ ८३ श्रोत्र वाव सम्पत् । -५१११४ ८४ य इह रमणीयचरणा अभ्यासो ह यत्ते रमणीयां योनिमापद्येरन् । य इह कपूयचरणा अभ्यास ह यत्ते कपूया योनिमापद्येरन् । -५११०१७ ८५. जीवापेतं वाव किलेद म्रियते, न जीवो म्रियते । ८६ तरति शोकमात्मविदू । ८७. यद् वै वाड् नाऽ भविष्यन्न धर्मो नाघर्मो व्यज्ञापयिष्यन्, न सत्य नानृत, न साधु नासाधु । - ६।११।३ - ७११1३ - ७२1१
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy