SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ दो सौ माठ सूक्ति त्रिवेणी ६७. यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति । -तै० उ० २।७ ६८. आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खलु इमानि भूतानि जायन्ते, आनन्देन जातानि जीवन्ति, आनन्द प्रयन्ति, अभिसविशन्तीति । ६६. अन्नं न निन्द्यात् । ३७ ७०. अन्न बहु कुर्वीत, तद् व्रतम् । -३९ ७१. न कचन वसतौ प्रत्याचक्षीत, तद् व्रतम् । तस्माद्, यया कया च विधया बह्वन्न प्राप्नुयात्, अराध्यस्मा अन्नमित्याचक्षते । -३३१० ७२. पुरुषो वाव सुकृतम् । ---ऐतरेय उपनिषद् *१।२।३ ७३ यद्ध न्नद् वाचाऽग्रहैष्यद्, अभिव्याहृत्य हैवान्नमत्रप्स्यत् । -०३।३ ७४. यदेव विद्यया करोति श्रद्धयोपनिषदा, तदेव वीर्यवत्तर भवति । -छान्दोग्य उपनिषद् १११।१० ७५. क्रतुमयः पुरुषो, यथाक्रतुरस्मिल्लोके पुरुपो भवति तथेत प्रेत्य भवति । -३११४।१ * अड़ क्रमशः अध्याय, खण्ड एवं कण्डिका के सूचक हैं। १. अंक क्रमशः प्रपाठक, खण्ड एव कण्डिका के सूचक है।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy