SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ दो सौ छः सूक्ति त्रिवेणी ५६. सत्यं वद, धर्म चर, स्वाध्यायान्मा प्रमद ।' -तै० उ० १११११ ६० सत्यान्न प्रमदितव्यम्, धर्मान्न प्रमदितव्यम्, कुशलान्न प्रमदितव्यम्, भूत्यै न प्रमदितव्यम्, स्वाध्याय-प्रवचनाभ्या न प्रमदितव्यम् । -१११११ ६१. मातृदेवो भव, पितृदेवो भव, प्राचार्यदेवो भव, अतिथिदेवो भव । -१।११।२ ६२ यान्यनवद्यानि कर्मारिण, तानि सेवितव्यानि, नो इतराणि । यान्यस्माकं सुचरितानि, तानि त्वयोपास्यानि, नो इतराणि । -११११०२ ६३. श्रद्धया देयम्, अश्रद्धया देयम्, श्रिया देयम्, ह्रिया देयम्, भिया देयम्, संविदा देयम् । -१।११।३ ६४. सत्यं ज्ञानमनन्तं ब्रह्म । --*२।२ ६५. यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह । श्रानन्दं ब्रह्मणो विद्वान्, न विभेति कदाचन ॥ --२२ ६६. रसो वै स । रस ह्येवायं लब्ध्वाऽऽनन्दी भवति । -२२७ * अक क्रमशः वल्ली एव अनुवाक के सूचक है। १. ५९ से ६३ तक का उपदेश, प्राचीनकाल में आचार्य के द्वारा,
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy