SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ एक सौ छियानवे १७. प्रतिबोधविदितं मतम्, अमृतत्व हि विन्दते । आत्मना विन्दते वीर्यं, विद्यया विन्दतेऽमृतम् ॥ १५. तस्मै तपो दम. कर्मेति प्रतिष्ठा । १९. बहूनामेमि प्रथमो, बहूनामेमि मध्यम. । तथाऽपरे । २०. अनुपश्य यथापूर्वे प्रतिपश्य सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ २१. श्वोभावा मत्यस्य यदन्तक ! २२. न वित्त ेन तर्पणीयो मनुष्य । २३. श्रन्यच्छ्रेयो ऽन्यदुतैव प्रेयस्, एतत् सर्वेन्द्रियाणां जरयन्ति तेज़. । ते उभे नानार्थे पुरुषं सिनोतः । तयोः श्रेयः श्राददानस्य साधु भवति, हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ २४. श्रेयश्च प्रेयश्च मनुष्यमेतस्, तो संपरीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते, प्रेयो मन्दो योग-क्षेमाद् वृणीते ॥ -कठ उपनिषद् - * ११५ * श्रंक क्रमशः वल्ली और श्लोक के सूचक हैं | सूक्ति त्रिवेणी - केन० उ० २१४ -४/५ - ११६| —१२६ - ११२७ -२११ --२/२
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy