SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी एक सौ चौरानवे १०. हिरण्मयेन पात्रेण, सत्यस्यापिहित मुखम् । तत्त्वं पूषन्नपावृणु, सत्यधर्माय दृष्टये ॥ ईशा० उ०-१५ ११. यो ऽ सावसौ पुरुष. सो ऽ हमस्मि । १२. वायुरनिलममृतमथेद, भस्मान्त शरीरम् । प्रोम् क्रतो स्मर, कृतं स्मर, क्रतो स्मर, कृत स्मर ॥ -१७ १३. न तत्र चक्षुर्गच्छति, न वाग् गच्छति, नो मनः । केन उपनिषद् -*११३ १४. यन्मनसा न मनुते, येनार्मनो मतम् । तदेव ब्रह्म त्वं विद्धि, नेद यदिदमुपासते ॥ १५. यच्चक्षुषा न पश्यति, येन चक्षु षि पश्यति । तदेव ब्रह्म त्वं विद्धि, नेद यदिदमुपासते ।। -१६ १६. इह चेदवीदथ सत्यमस्ति, न चेदिहावेदीन् महती विनष्टिः । -२।३ *अक क्रमशः खण्ड एवं कण्डिका के मूचक हैं ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy