SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ एक सौ बानवे ४. यस्तु सर्वाणि भूतानि, आत्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं, ततो न विजुगुप्सते ॥ ५. यस्मिन् सर्वाणि भूतानि, आत्मैवाभूद् विजानतः । तत्र को मोहः क. शोक, एकत्वमनु ६. अन्धं तमः प्रविशन्ति, पश्यत ॥ ये ऽ विद्यामुपासते । ततो भूय इव ते तमो, ७. विद्यां य उ विद्याया रताः ॥ चाविद्यां च, यस्तद्वेदोभयं सह । श्रविद्यया मृत्यु तीर्त्वा, विद्ययाऽमृतमश्नुते ॥ ८. अन्धं तमः प्रविशन्ति, ये s संभूतिमुपासते । ततो भूय इव ते तमो, य उ संभूत्या रताः ॥ ६. संभूति च विनाशं च, यस्तद्वेदोभयं सह । विनाशेन मृत्यु तीर्त्वा, संभूत्या ऽ मृतमश्नुते || सूक्ति त्रिवेणी पॅ -७ -६ -११ -१२ -१४
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy