SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ एक मी चौरासी सूक्ति त्रिवेणी ६६. एकत्वं प्राणमनसोरिन्द्रियाणां तथैव च । सवंभावपरित्यागो योग इत्यभिधीयते ॥ -मे० प्रा०६२५ ६७. यथा निरिन्वनो वह्निः, स्वयोनावुपशाम्यते । ___ तथा वृत्तिक्षयाच्चित्त , स्वयोनावुपणाम्यते । -६।३४-१ ६८. चित्तमेव हि संसारस्तत् प्रयत्नेन गोधयेत् । यच्चित्तस्तन्मयो भवति गुह्यमेत सनातनम् ।। –६।३४-३ ६९. चित्तस्य हि प्रसादेन हन्ति कर्म शुभाऽशुभम् । प्रसन्नाss त्मा ऽऽत्मनि स्थित्वा सुखमव्ययमश्नुते ।। -६६३४-४ ७०. समासक्तं यदा चित्त, जन्तोविपयगोचरे । यद्येव ब्रह्मरिंग स्यात् तत् को न मुच्येत बन्धनात् ।। -६३४-५ ७१. मनो हि द्विविध प्रोक्त शुद्ध चाऽशुद्धमेव च । अशुद्ध कामसंपर्काच्छुद्ध कामविजितम् । -६।३४-६ ७२. समाधिनितमलस्य चेतसो, निवेगितस्यात्मनि यत् सुखं भवेत् । न शक्यते वर्णयितु गिरा तदा, स्वयं तदन्तःकरणेन गृह्यते ।। -~-६:३४-६ ७३. मनएव मनुप्यागां कारणं बन्धमोक्षयोः । वन्याय विषयासक्तं, मुक्त्त्य निविपय स्मृतम् ।। -६६४-११
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy