SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ एक सौ छियत्तर २६. पयो ब्राह्मणस्य व्रतम् ।' ર ३०. तपो हि स्वाध्याय २ । ३२. प्रात्मा हि वर । ३१. यावती वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति । ३३. हृदा पश्यन्ति मनसा मनीषिण. । ३४ शर्म विश्वमिदं जगत् । सूक्ति त्रिवेणी ३६. सह नौ यशः, सह नौ ब्रह्मवर्चसम्। तै० श्र०-२८ ३७. सत्य च स्वाध्यायप्रवचने च । तपश्च स्वाध्यायप्रवचने च । --२।१४ -२/१५ —२।१६ -४/१ ३५. मधु मनिष्ये", मधु जनिष्येष, मधु वक्ष्यामि, मधु वदिष्यामि । -४११ --३।११ —७/३ -७/६ १. व्रतं भोजनमित्यर्थ. । २ सत्स्वपि मेघादिनिमित्तेषु स्वाध्यायमधीते तदा तपस्तप्त भवति । ३ हृत्पुण्डरीकगतेन नियमितेन अन्त करणेन । ४ ध्यात्वा साक्षात्कुर्वन्ति । ५. मनसि सकल्पयिष्ये । ६ सकल्पा दूध्वं .... मधु तन्मधुर कर्म
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy