SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ एक सौ अडसठ सूक्ति त्रिवेणी १२८. कलि शयानो भवति, सजिहानस्तु द्वापरः । उत्तिष्ठस्त्रेता भवति, कृतं सपद्यते चरन् । चरैवेति....चरैवेति.... ऐ० ब्रा०-३३३३ १२६. चरन् वै मधु विन्दति, चरन् स्वादुमुदुम्वरम् । सूर्यस्य पश्य श्रेमाण, यो न तन्द्रयते चरन् ।। चरैवेति....चरैवेति... -३१३ १३०. ब्रह्मणः क्षत्वं वशमेति तद् राष्ट्र समृद्ध भवति । -३७१५ १३१. यद् ददामीत्याह यदेव वाचो जिताम् । -३७१५ १३२. अप्रतीतो जयति सं धनानि । -४०३ १३३. राष्ट्राणि वै धनानि । -४०१३ १३४. विद्वान् ब्राह्मणो राष्ट्रगोपः। -४०१४ १. चतस्रः पुरुपस्यावस्था.-निद्रा, तत्परित्याग , उत्थानं, सचरण चेति । ताश्चोत्तरोत्तरश्रेष्ठत्वात् कलि-द्वापर-त्रेता-कृतयुगं समाना. । २ एतदुभयमुपलक्षणम् । तत्र तत्र विद्यमान भोगविशेष लभते । ३. श्रेष्ठत्वम् ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy