SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ एक सो छियासठ १२१. सखा ह जाया । १२२. ज्योतिर्हि पुत्रः । १२३. नानाश्रान्ताय श्रीरस्ति । १२४. पापो नृपवरो जन. । १२५. इन्द्र इच्चरतः सखा । १२६. पुष्पिण्यो चरतो जङ्घे, भूष्णुरात्मा फलग्रहिः' । शेरे ऽस्य सर्वे पाप्मानः, श्रमेण प्रपये हता. ॥ चरैवेति.... चरैवेति.... 2 ऐ० ना०-३३।१ सूक्ति त्रिवेणी १२७. श्रास्ते भग श्रासीनस्य, ऊर्ध्वस्तिष्ठति तिष्ठतः । शेते निपद्यमानस्य, चराति चरतो भगः ॥ चरैवेति.... चरैवेति.... -३३|१ -३३१३ --३३/३ -३३/३ --३३१३ -३३/३ १. आरोग्यरूपफलयुक्तो भवति । २ शेरे शेरते गयाना इव भवन्ति । ३, सोभाग्यम् । ४. मूमी दायानस्य ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy