________________
एक सो छियासठ
१२१. सखा ह जाया ।
१२२. ज्योतिर्हि पुत्रः ।
१२३. नानाश्रान्ताय श्रीरस्ति ।
१२४. पापो नृपवरो जन. ।
१२५. इन्द्र इच्चरतः सखा ।
१२६. पुष्पिण्यो चरतो जङ्घे, भूष्णुरात्मा फलग्रहिः' । शेरे ऽस्य सर्वे पाप्मानः, श्रमेण प्रपये हता. ॥ चरैवेति.... चरैवेति....
2
ऐ० ना०-३३।१
सूक्ति त्रिवेणी
१२७. श्रास्ते भग श्रासीनस्य, ऊर्ध्वस्तिष्ठति तिष्ठतः । शेते निपद्यमानस्य, चराति चरतो भगः ॥ चरैवेति.... चरैवेति....
-३३|१
-३३१३
--३३/३
-३३/३
--३३१३
-३३/३
१. आरोग्यरूपफलयुक्तो भवति । २ शेरे शेरते गयाना इव भवन्ति । ३, सोभाग्यम् । ४. मूमी दायानस्य ।