SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ एक सौ चौमठ सूक्ति त्रिवेणी ११०. यः श्रेष्ठतामश्नुते, स किल्विप' भवति । ऐ० ब्रा०-३२ १११. देवया विप्र उदीर्यति वाचम् । -६२ ११२. अशनाया वै पाप्मा ऽमति.। -६२ ११३. या वै हप्तो" वदति, यामुन्मत्त सा वै राक्षसी वाक् । -६७ ११४. मनो वै दीदाय, मनसो हि न किचन पूर्वमस्ति । -१०१८ ११५. मनसा वै यज्ञस्तायते । --११।११ ११६. परिमितं वै भूतम्, अपरिमितं भव्यम् । ---१६।६ ११७. वाग वै समुद्रः, न वाक् क्षीयते, न समुद्रः क्षीयते । -२३११ ११८. श्रद्धया सत्येन मिथुनेन स्वर्गाल्लोकान् जयति । -३२१० ११६. अन्नं हि प्राणः । --३३६१ १२०. पशवो विवाहाः। -३३१ १. प्रयोगपाटवाभिमानमश्नुते प्राप्नोति । २. पण्डितमन्यत्वेन । ३. उद्गमयति, उच्चारयतीत्यर्थः । ४. अमतिशब्देन चुघा वा पाप वाऽभिधीयते, तयोर्बुद्धिन सहेतुत्वात् । ५ बनविद्यादिना हप्तो दपं प्राप्त परतिरस्कारहेतुम् ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy