________________
एक सौ बासठ
सूक्ति त्रिवेणी १००. तमः पाप्मा।
गो० प्रा०-२॥५॥३ १०१ या वाक् सोऽग्निः ।
-२।४।११ १०२. अभयमिव ह्यन्विच्छ ।
-२०६४ १०३ आत्मसस्कृति , शिल्पानि, आत्मानमेवास्य तत्सस्कुर्वन्ति ।
-२०६७ १०४ यो ऽसौ तपति स वै शंसति ।
-२।६।१४ १०५ अन्नं वै विराट् ।
---*ऐतरेय ब्राह्मण ११६ १०६, ऋत' वाव दीक्षा, सत्यं दीक्षा,
तस्माद् दीक्षितेन सत्यमेव वदितव्यम् ।
१०७. सत्यसंहिता वै देवा ।
१०८. चक्षु वै विचक्षणम्, वि ह्येनेन पश्यति ।
१०६ विचक्षणवतीमेव वाच वदेत्,
सत्योत्तरा हैवास्य वागुदिता भवति ।
* ऐतरेय ब्राह्मण आनन्दाश्रम मुद्रणालय, पूना द्वारा प्रकाशित (ई० स० १६३०) सस्करण । -ऐ० प्रा० के समस्त टिप्पण सायणाचार्यविरचित भाष्य के है।
-अंक क्रमश अध्याय तथा खण्ड के सूचक हैं ।