SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी __ एक सौ अट्ठावन ७७ यदि पुत्रो ऽ शान्तं चरति पिता तच्छमयति । ~ता० वा० ७।६।४ ७८. एतद् वाचश्छिद्र यदनृतम् । --८।६।१३ ७६. ब्रह्म हि पूर्व क्षत्रात् । -११।१।२ ८०. हीना वा एते हीयन्ते ये व्रात्या प्रवसन्ति । -१७११२ ८१. वाग् वै शबली'। -२१॥३।१ ८२. नानावीण्यहानि करोति । -२११७ २३. मनु यत्किञ्चावदत् तद् भेषजम् । -२३।१६।७ ८४. परोक्षप्रिया इव हि देवा भवन्ति, प्रत्यक्षद्विषः। -*गोपथ ब्राह्मण१।११ २५. यद् वा अहं किञ्चन मनसा धास्यामि तथैव तद् भविष्यति -१३१६ ८६. श्रेष्ठो ह वेदस्तपसोऽधिजातः । -~-शश ८७. यजमाना रजसाऽपध्वस्यति, श्रुतिश्चापध्वस्ता तिष्ठति । -१२१३२८ १. शबली-कामधेनु. । . २. रागद्वेषादिशोकापनोदकस्य मनोः परानुग्रहार्थम् । ३ भेषजं-हितम् । * अथर्ववेदीय गोपथ ब्राह्मण,
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy