SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ एक सौ चउपन सूक्ति त्रिवेणी ५५ नमस्कारोहि पितृ णाम् । -त० प्रा० १।३।१० ५६. मनसो वाचं सतनु । - ११७ ५७ सबलो अनपच्युतः । -११५६ ५८. नाराजकस्य युद्धमस्ति । -~११५९ ५६. अशनया-पिपासे ह वा उग्रं वच'। -११५९ ६०. बहुरूपा हि पशव समृद्ध्यै । -१२६३ ६१. बहु वै राजन्यो ऽ नृतं करोति । -७२ ६२. अनृते खलु वै क्रियमाणे वरुणो गृह णाति । -१७।२ ६३. ब्राह्मणो वै प्रजानामुपद्रष्टा । -२।२।१ ६४. समुद्र इव हि कामः, नैव हि कामस्यान्तो ऽ स्ति, न समुद्रस्य । -२।२।५ ६५. प्रजया हि मनुष्यः पूर्णः । -३।३।१० १. अत्यन्त प्रिय इति शेषः । २. सयोजयेत्यर्थः । ३. कदाचिदप्यपलायित ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy