SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ एक सौ पचास सूक्ति त्रिवेणी ___३३. मृत्युर्वा असत्, सदमृतम् । -श० ब्रा०१४।४।११३१ ३४. मृत्युर्वं तमो ज्योतिरमृतम् । -१४|४|११३२ ३५. द्वितीयाद् वै भयं भवति । -१४।४।२।३ ३६. ब्रह्म संधत्तम् .क्षत्त्रं सधत्तम् । - तैत्तिरीय ब्राह्मण १।११ ३७. मन. सधत्तम्....वाचः संधत्तम् । -~१११ ३८. चक्षुर्वे सत्यम् । .-१३१२४ ३९. नास्य ब्राह्मणोऽनाश्वान् गृहे वसेत् । -१।१४ ४०. भद्रो भूत्वा सुवर्ग लोकमेति । -११४ ४१. तूष्णीमेव होतव्यम् । -२१०६ ४२. विश्वा आशा दोद्यानो विभाहि । -११७ ४३. न मासमश्नीयात्, न स्त्रियमुपेयात् । यन्मासमश्नीयात्, यत् स्त्रियमुपेयात्, निर्वीर्यस्यात्, नैनमग्निरुपेयात् । -१११९ * कृष्णयजुर्वेदीय नैत्तिरीय ब्राह्मण । आनन्दाश्रम मुद्रणालय पूना द्वारा प्रकाशित (ई० स० १८६८) सस्करण ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy