SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ एक सौ अडतालीस सूक्ति त्रिवेणी २०. विद्वासो हि देवाः। -२० प्रा० ३७।३।१० २१. पराभवस्य हैतन्मुखं यदतिमानः । -५११११ २२ सत्य वै श्रीज्योतिः । --५२११५२८ २३ यावज्जाया न विन्दते....असो हि तावद् भवति । -५।२।१।१० २४ न हि माता पुत्रं हिनस्ति, न पुत्रो मातरम् । -५२।१।१८ २५ ये स्थवीयासोऽपरिभिन्नास्ते मंत्रा, न वै मित्र. कचन हिनस्ति, न मित्र कश्चन हिनस्ति । -५॥३२७ २६ न ह्ययुक्तेन मनसा किंचन सम्प्रति शक्नोति कतुम् ।। -६।३।१।१४ २७. पुण्यकृतः स्वर्गलोकं यन्ति । -६५।४।८ २८ क्रतुमयोऽयं पुरुषः। -१०।६।३।१ २६. स्वर्गो वै लोकोऽभयम् । -१२।८।११५ ३०. समानी बन्धुता। -१२।८।२।१६ ३१. पाप्मा वै तमः। -१४।३।१०२८ ३२. *असतो मा सद् गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृत गमय । -१४।४।१।३० *देखें ३२ से ३५ तक तुलना के लिए बृहदारण्यक उपनिषद्, म० १ बा० ३-४ ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy