SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ एक सौ छत्तीस सूक्ति त्रिवेणी १३५ इन्द्रादिन्द्र'। -११मा १३६. देवा पुरुषमाविशन् । -११।८।१३ १३७ अद एकेन गच्छति, अद एकेन गच्छति, इहैकेन नि षेवते । -१११८१३३ १३८. उत्तिष्ठत स नह्यध्वमुदारा केतुभि सह । • -११।१०।१ १३६. माता भूमि पुत्रो अह पृथिव्या । -१२।१।१२ १४० भूम्या मनुष्या जीवन्ति स्वधयाऽन्नेन मा.। -१२।१।२२ १४१. मा नो द्विक्षत कश्चन । -१२१११२३ १४२. यत् ते भूमे विखनामि क्षिप्र तदपि रोहतु। -१२।१।३५ १४३. जनं विभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् । -१२।११४५ १४४. क्षत्रेणात्मान परि घापयाथ । -१२।३३५१ १४५. हिस्ते अदत्ता पुरुप याचिता च न दित्सति । -१२।४।१३ १. इन्द्रात् इन्द्रत्वप्रापकात् कर्मण. इन्द्रो जज्ञे । इन्द्रशब्द स्वकारणमूते कमणि उपचयंते । २ अदः विप्रकृष्ट स्वर्गास्य स्थान एकेन पुण्य कर्मणा गच्दति प्राप्नोति । ३ अद. विप्रकृप्टं नरकास्य स्थानं एकेन पापकर्मणा।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy