SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ एक सौ चौतीस सूक्ति त्रिवेणी १२८ आचार्य उपनयमानो' ब्रह्मचारिण कृणुते गर्भमन्त। -१११५३ १२९. श्रमेण लोकास्तपसा पिपति । -१११५४ ___ १३०. देवाश्च सर्वे अमृतेन साकम् । ~१११५५ १३१. ब्रह्मचर्येण तपसा राजा राष्ट्रवि रक्षति । आचार्यों ब्रह्मचर्येरण" ब्रह्मचारिणमिच्छते ।। -११५।१७ १३२. ब्रह्मचर्येण तपसा देवा मृत्युमपाध्नत । इन्द्रो ह ब्रह्मचर्येण देवेभ्य. स्वराभरत् ।। - १११५३१६ १३३. नाभिमिव सर्वतश्चक्रमुच्छिण्टे देवता श्रिता । -११७४ १३४. ऋतं सत्य तपो राष्ट्र श्रमो धर्मश्च कर्म च । भूत भविष्यदुच्छिप्टे वीर्य लक्ष्मीवल'१ बले ॥ १. स्वसमीपम् उपगमयन् । २. अन्त विद्याशरीरस्य मध्ये गर्भ कृणुते करोति । ३. इन्द्रियनिग्रहोमूतखेदेन । ४ ब्रह्म वेद तदध्ययनार्थम् आचर्यम्आचरणीयम् समिदाधान भैक्ष्यचर्योर्ध्वरेतस्कत्वादिक ब्रह्मचारिभिरनुष्ठीयमानं कम ब्रह्मचर्यम् ।. या राजो जनपदे ब्रह्मचर्येण युक्ता पुरुषास्तपश्चरन्ति, तदीय र मभिवर्धत इत्यर्थ । ५. नियमेन....ब्रह्मचर्यनियमस्थमेव प्राचार्य
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy