SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ एक सौ बारह सूक्ति त्रिवेणी १४. शप्तारमेतु शपथः । -२७१५ १५. यश्चकार स निष्करत् । --२६५ १६. श ते अग्निः सहाभिरस्तु। -२।१०१२ १७. आप्नुहि श्रेयांसमति समं काम । --२१११ १८. त इह तप्यन्तां मयि तप्यमाने । -२।१२१ १६. यथा धौश्च पृथिवी च न बिभीतो न रिष्यत.'। एवा मे प्रारणा मा बिभे ॥ -२।१५।१ २०. सं चेन्नयाथो अश्विना कामिना स च वक्षथः। सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥ --२१३०१२ २१. यदन्तरं तद् वाद्यं, यद् बाह्यं तदन्तरम् । --२६३०४ २२. विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः । -२॥३४।४ २३. भगस्य नावमारोह पूर्णामनुपदस्वतीम् । तयोपप्रतारय यो वरः प्रतिकाम्य.॥ -२०३६५ १. विनश्यतः । २. कर्मनामतत् । ३. क्षयरहिताम् ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy