SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ अट्ठानवे सूक्ति त्रिवेणी ११८. यत्प्रज्ञानमुत चेतो धृतिश्च, ___यज्ज्योतिरन्तरमृतं प्रजासु । यस्मान्नऽऋते किंचन कर्म क्रियते तन्मे मन शिवसकल्पमस्तु । -३४।३ ११९. यस्मिँश्चित्त ' सर्वमोतं प्रजाना, तन्मे मन शिवसकल्पमस्तु । -३४१५ १२०. सुषारथिरश्वानिव यन्मनुष्यान् नेनीयतेऽभीशुभिर्वाजिन इव ।। हृप्रतिष्ठं यदजिरं" जविष्ठ, तन्मे मनः शिवसंकल्पमस्तु ।। -३४१६ १२१. भग एव भगवान् । -३४।३८ १२२ तद्विप्रासो विपन्यवो जागृवास. स मिन्धते । -३४/४४९ १२३. सप्त ऋषय १ प्रतिहिता शरीरे । सप्त रक्षन्ति 'सदमप्रमादम् । -३४.५५ १२४. द्यौः शान्तिरन्तरिक्ष शान्तिः, पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः। वनस्पतय. शान्तिविश्वे देवा. शान्तिब्रह्म शान्ति. सर्व शान्तिः शान्तिरेव शान्तिः, सा मा शान्तिरेधि । --३६।१७ १. सज्ञानम्-- उव्वट । २. ओत प्रोत निक्षिप्त, तन्तुसन्ततिः पट इव सर्व ज्ञान मनसि निहितम् -- महीधर । ३ रश्मिभिनियच्छति-महीधर । ४. उपमाद्वयम् प्रथमाया नयनम् द्वितीयाया नियमनम्, तथा मन प्रवर्तयति नियच्छति च नरानित्यर्थ - महीधर । ५. अजिर जरारहितम् वाल्ययौवनस्थविरेषु मनमस्तदवस्थत्वात्- महीधर । ६ विगत. पन्यु संसारव्यवहारो येभ्य.
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy