SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ छियानवे १०६ न तस्य प्रतिमा 'अस्ति । ११०. वेनस्तत्पश्यन्निहित गुहा सद्यत्र विश्वं भवत्येकनीडम् । १११. तदपश्यत् तदभवत् तदासीत् । ११२. इद मे ब्रह्म च क्षत्र चोभे श्रियमश्नुताम् । ११३. प्रियासः सन्तु सूरयः । ११४. शेवधिपाऽअरि । ११५. ज्योतिषा बाधते तम. । ११६. अपादिय पूर्वागात् " पद्वतीभ्यः । ६ देवं, तथैवेति । तदु सुप्तस्य दूरगम ज्योतिषा ज्योतिरेक, तन्मे मनः शिवसंकल्पमस्तु ॥ सूक्ति त्रिवेणी ११७. यज्जाग्रतो दूरमुदेति - ३२/३ -३२२८ - ३२।१२ -३२।१६ -३३|१४ -३३१८२ -३३|ε२ -३३१९३ -३४।१ १. प्रतिमानभूतम् -- उव्वट । २. वेनः पण्डितः उव्वट । ३. तत् तथाभूतमात्मान अपश्यत् पश्यति, तदभवत् तथाभूत ब्रह्म भवति, तदासीत् - सदेवास्ति - उव्वट । ४ इयमुषा - महीधर । ५. अगात् - भागच्छति -
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy