SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ चौरासी सूक्ति त्रिवेणी घृतस्य धाराऽअभिचाकशीमि' हिरण्ययो वेतसो मध्यऽयासाम् । -१७।६३ ६४. सम्यक स्रवन्ति सरितो न धेना ऽअन्तर्हदा मनसा पूयमाना." । -१७१६४ ६५. सत्यं च मे श्रद्धा च मे जगच्च मे धन च मे विश्वं च मे। महश्च मे क्रीडा च मे मोदश्च मे जात च मे जनिष्यमाण च मे सूक्तं च मे सुकृत च मे यज्ञेन कल्पन्ताम् ।। ---१८.५ ६६ ज्योति यज्ञ न कल्पता, स्वर्यज्ञन कल्पताम् । -१८।२६ ६७. विश्वाऽप्राशा वाजपतिर जयेयम् । -१८१३३ ६८ पयस्वती. प्रदिशः सन्तु मह्यम् । -१८।३६ ६६. प्रजापतिविश्वकर्मा मनो गन्धर्व । --१८९४३ ७०. रुच नो धेहि ब्राह्मणेषु रुचं राजसु नस्कृधि । रुचं विश्येषु शूद्रषु मयि धेहि रुचा रुचम् ॥ -१८१४८ - १. पश्यामि । २. हिरण्ययो हिरण्मयो दीप्यमानो वेतसोऽग्नि' !.... अग्निहि वाचामधिष्ठात्री देवता-महीधर । ३. नद्य इवानवच्छिन्नोदकसन्तानप्रवृद्धा. । ४ धना वाचः । ५. विविच्यमाना.-उन्वट । ६. ज्योति. स्वयं
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy