SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ बियासी मूक्ति त्रिवेणी ५६. नम. सभाभ्यः सभापतिभ्यश्च वो नमः । -१६।२४ ५७. नमः सेनाभ्यः सेनानिभ्यश्च वो नमः । -१६।२६ ५८ नमो महदुभ्योऽअर्भकेभ्यश्च वो नमः । -१६।२६ ५६. नमस्तक्षभ्यो रथकारेभ्यश्च वो नम., नमः कुलालेभ्य. कर्मारेभ्यश्च वो नमः ।। -१६।२७ ६०, नमो ज्येष्ठाय च कनिष्ठाय च नम पूर्वजाय चापरजाय च, नमो मध्यमाय च । -१६।३२ ६१ प्रेता' जयता नर इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहवो ऽनाधृष्यारे यथासथ ।। "--१७१४६x ६२ स्वर्यन्तो नापेक्षन्तऽा द्या रोहन्ति रोदसी । यज्ञं ये विश्वतो घार सुविद्वासो' वितेनिरे ।। -१७१६८ ६३. एताऽअर्षन्ति हृद्यात्समुद्रात् शतवजा रिपुणा नावचक्षे । १. प्रकर्पण गच्छत । २. केनाऽपि अतिरस्कार्या भवत-महीधर । x ऋगवेद १०११०३।१३। ३. रुणद्धि जरामृत्युशोकादीन् सा रोदसी-- महीधर । ४ सुविद्वास. ज्ञानकर्मसमुच्चयकारिण -उव्वट । ५ एता वाच.
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy