SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ अठत्तर सूक्ति त्रिवेणी ३५. उदेषां बाहूप्रतिरमुद्व!ऽप्रथो बलम् । क्षिणोमि ब्रह्मणा मित्रानुन्नयामि स्वाँऽअहम् ॥ -~१११८२ ३६. ऊर्ज नो धेहि द्विपदे चतुष्पदे । -११६३ ३७. 'शुक्र-ज्योतिर्विभाहि । -१२।१५ ३८. त्वं हरसातपञ्जातवेदः शिवो भव ! -~-१२।१६ ३९ मा हिंसीस्तन्वा प्रजा । -१२।३२ ४०. लोकं पृण छिद्र पृण ! -१२।५४ ४१. सं वा मनांसि स व्रता समु चित्तान्याकरम् । -१२।५८ ४२. देवयानाऽअगन्म तमसस्पारमस्य, "ज्योतिरापाम । -१२।७३ ४३. त्वं दीर्घायुभूत्वा शतवल्शा विरोहतात् । १२।१०० ४४. नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । -१३६ १. शुक्लकर्मसाधनम्-~-उन्वट । २. हरसा-ज्योतिषा-उव्वट । ३. व्रतमिति कर्मनाम । ४. चित्तशब्देन संस्कारा मनोगता उच्यन्ते-उज्वट ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy