SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ वहत्तर सूक्ति त्रिवेणी ६. तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । --३३५ ७. यद् ग्रामे यदरण्ये" यत्सभाया यदिन्द्रिये । __ यदेनश्चक्रमा वयमिद तदवयजामहे ॥ --३४५ ८. उर्वारुकमिव बन्धनान्मृत्योमुक्षीय माऽमृतात् । ६ दीक्षातपसोस्तनूरसि ! -४२ १०. इयं ते यज्ञिया तनू । -४।१३ ११. समुद्रोऽसि विश्वव्यचाः । -५३३ १२ मित्रस्य मा चक्षुपेक्षध्वम् । --५/३४ १३. अग्ने । नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि विद्वान् । १४. सहस्रवल्शा वि वयं रुहेम । -५३६ --५४३ १. भगंगदो वीर्यवचन....अथवा भर्गस्तेजोवचन.-उन्वट । २. दानादिगुणयुक्त य-उच्वट । ३. घोगब्दो बुद्धिवचनः कर्मवचनो वाग्वचनश्च-उवट । ४. ग्रामोपद्रवम्पम् । ५ मृगोपद्रवरूपम् । ६. महाजनतिरस्कारादिकम् ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy