SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी अट्ठावन २६०. एकपाद् भूयो द्विपदो वि चक्रमे, द्विपात् त्रिपादमभ्येति पश्चात् । --१०१११७८ २६१ समी चिद्धस्तौ न सम विविष्ट , समातरा चिन्न सम दुहाते । यमयोश्चिन्न समा वीर्याणि, ज्ञाती चित् सन्तौ न सम पृणीत.।। -१०१११७१६ २६२ हन्ताह पृथिवीमिमा नि दधानीह वेह वा। कुवित् सोमस्यापामिति ॥ -१०।११६९ २६३. दिवि मे अन्य. पक्षोऽधो अन्यमचीकृषम् । कुवित् सोमस्यापामिति । -१०१११६।११ २६४. अहमस्मि महामहोऽभिनभ्यमुदीषितः । -१०१११६।१२ २६५. स्वादो. स्वादीय. स्वादुना सृजा सम् । अद. सु मधु मधुनाभि योधीः ॥ -१०।१२०१३ २६६. वयं स्याम पतयो रयीणाम् । -१०।१२१।१० १. बहुवारम् । २ सोमम् अपा पीतवानस्मि । ३. अधस्तात् - पृथिव्याम् । ४. महामहोऽस्मि-महतामपि महानस्मि। ५. नभौ मध्यस्थाने भवं नभ्यं अन्तरिक्षम् । अन्तरिक्षमभि उदीषित उद्गत सूर्य आत्माऽहम् ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy