SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ छप्पन सूक्ति प्रिवेणी अरमस्मै भवति याम्हता, उतापरीषु कृणुते सखायम् ।।। -१०१११७१३ २५५. न स सखा यो न ददाति सख्ये, सचाभुवे सचमानाय" पित्व.६ । अपास्मात् प्रेयान्न तदोको अस्ति, पृणन्तमन्यमरण चिदिच्छेत् ।। -१०१११७४ २५६. पृणीयादिन्नाधमानाय तव्यान्, द्राधीयासमनु पश्येत पन्थाम् । ओ हि वर्तन्ते रथ्येव चक्रा, अन्यमन्यमुपतिष्ठन्त राय " ।। -१०।११७१५ २५७ मोघमन्न विन्दते अप्रचेता.१२, सत्य ब्रवीमि वध इत् स तस्य । नार्यमणं पुष्यति नो सखाय, केवलाघो भवति केवलादी ।। -१०।११७१६ २५८. वदन् ब्रह्माऽवदतो वनीयान्४, पृणन्नापिरपृणन्तमभि ज्यात् । -१०।११७१७ २५६. कृषन्नित् फाल अाशितं कृणोति, यन्नध्वानमप वृक्ते चरित्र । -१०।११७१७ १ अरमल पर्याप्तम् । २. यामहुति. यज्ञ. । ३ अपरीषु अन्यासु शात्रवीपु सेनासु सखायं कृणुते तद्वदाचरतीत्यर्थः । तस्य सर्वे सखाय एव, न शत्रव इत्यर्थः । ४. सर्वदा सहभवनशीलाय । ५. सेवमानाय । ६ पितून्-अन्नानि । ७ नाधमानाय-याचमानाय । ८. तव्यान्-तवीयान् धनरतिशयेन प्रवृद्ध.
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy