SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ चउपन मूक्ति त्रिवेणी २४८. भोज. शत्रन्त्समनीकेषु' जेता । --१०११०७।११ २४६. दुर्घा दधाति परसे व्योमन् । -१०।१०६।४ २५०. सुपर्ण विप्रा कवयो वचोभि रेक सन्त बहुधा कल्पयन्ति । -१०१११४१५ २५१. स्वस्तिदा मनसा मादयस्व, अर्वाचीनो२ रेवते सौभगाय । -१०।११६२ २५२. न वा उ देवा क्षुधमिद् वध ददु. ४रुताशितमुप गच्छन्ति मृत्यवः । उतो रयि. पृरणतो नोप दस्य"त्युतापृणन् मडितारं न विन्दते ॥ --१०।११७११ २५३. य प्राध्राय चकमानाय पित्वो ऽन्नवान्त्सन् रफितायोपजग्मुषे । स्थिरं मनः कृणुते सेवते पुरोतो, चित् स मडितारं न विन्दते ॥ -१०१११७।२ २५४. स इद् भोजो' यो गृहवेददाति, अन्नकामाय चरते१४ कृशाय । १. संग्रामेपु । २. अभिमुखाचनो भव । ३ क्षुध न ददु. न प्राच्छन्, किन्तु वमित् वधमेव दत्तवन्त । ४. य. अदत्वा भुक्ते त आशित भु जान पुरपमपि । ५. पृणत प्रयच्छत पुरुपस्य रयि. घन नोपदस्यति-न उपक्षीयते, दसु उपक्षये देवादिक , पृण दाने तीदादिक.। ६. आत्मन सुखयितार न विन्दते,
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy