SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ वावन २४१ त्व विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः । २४२. उच्चा दिवि दक्षिणावन्तो अस्थ॒ः । २३८. न मत् स्त्री मुभसत्तरा.... विश्वस्मादिन्द्र उत्तर. ३ । २३६. परा शृणीहि तपसा यातुधानान् । २४० गीर्ण भुवनं तमसापगूल्हमाविः स्वरभवज्जाते ग्रग्नौ । २४४. दक्षिणा वर्म कृणुते विजानन् । २४५. दक्षिणान्नं वनुते । २४६ न भोजा मनुर्न न्यर्थमीयुर्, सूक्ति त्रिवेणी न रिष्यन्ति न व्यथन्ते ह भोजाः । इदं यद् विश्वं भुवन स्वश्चैतत्, सर्व दक्षिणैभ्यो ददाति ॥ - १०1८६/६ २४७ भोजं देवासोऽवता भरेषु" । -१०१८७११४ -१०1१०७१२ २४३. दक्षिणावान् प्रथमो हूत एति, दक्षिणावान् ग्रामरणीरग्रमेति । तमेव मन्ये नृपति जनानां यः प्रथमो दक्षिरणामाविवाय ।। - १०११०७१५ -१०८८१२ - १०1१०२।१२ -१०1१०७१७ - १०1१०७१७ - १०११०७८ - १०1१०७/११ १ अतिशयेन सुभगा । २. मम पतिरिन्द्र । ३ उत्कृष्ट । ४. चक्षुष्मतः । ५. भरा. संग्रामा तेपु ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy