SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ छियालीस सूक्ति त्रिवेणी २१४. न तमश्नोति कश्चन । -१०॥६२।६ २१५. य ईशिरे' भुवनस्य प्रचेतसो' विश्वस्य स्थातुर्जगतश्च मन्तवः । --१०॥६३१८ २१६ सक्तुमिव तितउना पुनन्तो, यत्र धीरा मनमा" वाचमक्रत । अत्रा सखाय. सख्यानि जानते', भषा लक्ष्मीनिहिताधि वाचि ॥ --१०७११२ २१७. उत त्व९ पश्यम् न ददर्श वाच मुत त्वः शृण्वन् न शृणोत्येनाम् । उतो त्वस्मै तन्व विसरे, जायेव पत्य उशती सुवासाः ।। -१०७१।४ २१८ अधेन्वा चरति१ माययैष, वाच शुथ वा अफलामपुष्पाम् । -१०७११५ २१९. यस्तित्याज सचिविदं सखायं ४, न तस्य वाच्यपि भागो१५ अस्ति। १. ईश्वरा भवन्ति । २. प्रकृष्ट ज्ञाना । ३ सर्वस्य वेदितारः । ४. शूर्पण । ५. प्रज्ञायुक्तेन । ६ कुर्वन्ति । ७ गास्त्रादि विपयज्ञाना.। ८. अभ्युदयान् लभन्ते । ६ त्वशब्द एकवाची एक । १०. आत्मान विवृणुते-प्रकाशयति । ११. यथा वघ्या पीना गी कि द्रोणमात्रं क्षीर दोग्धीति माया उत्पादयन्ती चरति, यथा वंध्यो वृक्षोऽकाले पल्लवादियुक्त. सन पुष्पति फलतीति भ्रान्ति
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy