SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी बियालीस १६७ द्वष्टि श्वश्र रप जाया रुणद्धि, न नाथितो विन्दते मडितारम् । अश्वस्येव जरतो२ वस्न्यस्य, नाह विन्दामि कितवस्य भोगम् ॥ --१०३४॥३ १६८. अन्ये जाया परिमृशन्त्यस्य, ___ यस्यागृधदने वाज्यक्षः। पिता माता भ्रातर एनमाहुर, न जानीमो नयता बद्धमेतम् ।। -१०॥३४।४ १६६. अक्षर्मा दीव्य. कृषिमित् कृषस्व, वित्त रमस्व बहु मन्यमान । तत्र गावः कितव तत्र जाया, तन्मे वि चप्टे सवितायमर्य. ।। -~-१०।३४।१३ २००. सा मा सत्यो.क्त परिपातु विश्वतो, द्यावा च यत्र ततनन्नहानि च । विश्वमन्यन्नि विशते यदेजति, विश्वाहापो विश्वाहोदेति सूर्यः ।। --१०१३७२ २०१. शर्म यच्छत द्विपदे चतुष्पदे । -१०३७।११ २०२. विशं विग मघवा पर्यशायत । -१०४३६ २०३. अहमिन्द्रो न पराजिग्य इद्धन, न मृत्यवेऽवतस्थे कदाचन । --१०।४८५ १ धनदानेन मुवयितारम् । २ वृद्धस्य । ३ वस्न-मूल्य तदर्हस्य ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy