SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ चालीस सूक्ति त्रिवेणी १८६ जिनामि वेत् क्षेम' आ सन्तमाभु। प्र तं क्षिणा पर्वते पादगृह्य ॥ -१०१२७१४ १६०. न वा उ मा वृजने वारयन्ते, न पर्वतासो यदहं मनस्ये । ---१०।२७।५ ___ १६१ भद्रा वधूभवति यत् सुपेशा ६, स्वय सा मित्र वनुते जने चित् ।। -१०।२७।१२ १९२ लोपाश सिंह प्रत्यञ्च मत्सा', क्रोष्टा वराहं निरतक्त' कक्षात् । -१०।२८।४ १६३ अद्रि लोगेन१२ १३व्यभेदमारात्१४ । -~१०।२८९ १६४. बृहन्त चिहते रन्धयानि, वयद्" वत्सो वृषभ शूशुवान १६ । -१०॥२८॥ १९५. प्रक्षेत्रवित् १० क्षेत्रविदं ह्यप्राट् । स प्रति क्षेत्रविदानुशिष्ट. ।। -~१०॥३२७ १६६. निबाधते अमति । -१०१३३१२ १ जगत्पालने निमित्त । २. महान्तम् । ३ प्रक्षिपामि । ४. सग्रामे । ५. कल्याणी । ६. शोभनस्पा । ७ लुप्यमान तृणमश्नातीति लोपाशो मृग । ८. प्रात्मान प्रति गच्छन्तम् । ६ आभिमुख्येन गच्छति । १०. शृगाल. ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy